A 416-21 Pātasādhanavivṛti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 416/21
Title: Pātasādhanavivṛti
Dimensions: 22.2 x 8.8 cm x 11 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1167
Remarks:


Reel No. A 416-21 Inventory No. 52693

Title Pātasādhanavivṛtti

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.2 x 8.8 cm

Folios 11

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso and the marginal title: pā. sā. is situated on the upper left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1167

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || ||

natvā vighneśvaraṃ pāta, sāriṇyāvivṛttiḥ sphuṭā ||

kriyate viśvanāthena, maṃdabodhāya saṃ(2)prati || 1 ||

vedābdhīndra1444 viyukuśakāṅgula3 hatāt khāś(kyā) (!)20 ptanāḍyunitā

rudrāḥ11 sārddhajinā24|30ś ca sāva(3)yavake tat tūlyayoge gate ||

pātaḥ syād vyatipātavaidhṛta itī (!) hetāyuter nāḍikāḥ,

ṣaṣṭyā60ptāḥ svaghaṭīguṇāḥ sphū(4)ṭatarās tasmād apītaiṣyakaḥ || 2 || (fol. 1v1–4)

End

anena spaṣṭam uddhitaṃ jātaṃ || kalāpāto yathoktavat ||

rāho(5)ḥ kalāsūyaḥ anupāta uktaḥ sa yathā uktas tathaiva || ||

naṃdigrāmanivāsikeśavo

nānāśāstrakalākalāpavit ||

ta(6)t sūnur niramāṃ gaṇeśvaraḥ

paṃcāṃgād iti pātasādhanaṃ || 12 || (fol. 11v4–6)

Colophon

iti śrīdivākaradaivajñātmajaviśvanāthadaivajñavi(7)racitā pātasādhanavivṛttiḥ samāptāḥ || || śubham || || (fol. 11v6–7)

Microfilm Details

Reel No. A 416/21

Date of Filming 30-07-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 06-02-2006

Bibliography